A 128-16 Ugratārāvidhāna
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 128/16
Title: Ugratārāvidhāna
Dimensions: 17 x 9 cm x 43 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/458
Remarks:
Reel No. A 128-16 Inventory No. 79761
Title Ugratārāvidhāna
Author Nārāyaṇa Bhaṭṭa
Subject Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 17.0 x 9.0 cm
Folios 43
Lines per Folio 8
Foliation figures on the verso, in the upper left-hand margin and in the lower right-hand margin under the word rāmaḥ
Date of Copying ŚS 1753
Place of Deposit NAK
Accession No. 5/458
Manuscript Features
Incomplete, fol. 1v is missing.
Excerpts
Beginning
|| 5 ||
karttavyatā yatra yatra prayogās tatra kevalaṃ |
nisaṃdigdhaḥ svataṃtrastho yathā jñāto guror mukhāt || 6 ||
dhyānaṃ stutis tathācāro maṃtroddhāraḥ phalaṃ tathā ||
mayā nyat sakalaṃ ślokaiḥ svataṃtroktair vilikhyate || 7 ||
atra niratiśayaśūnyabrahmavidyopāśakair vaidikakarmapūrvakam eva tāntrikaṃ kāryaṃ || nanvevaṃ tasya vidyāyā mahācīnakramācāropāsanayā śīghrasiddhikatvāt vidyāsiddhidvārā tadācārasyaivaihikāmuṣmika⟪‥ ‥ ‥ ‥ ‥⟫phalasādhakatvāt | (fol. 2r1–6)
«End: »
ye niṃdakās te vilayaṃ prayāntu
ye sādhakās te prabhavaṃtu siddhāḥ [[|]]
sarvatra devi karuṇāvalokā[[t]]
puraḥ pareśī mama sannidhattāṃ | 16 |
iti tato mūlavidyayā prāṇāyāmatrayaṃ ṛṣyādikaraṣaḍaṃganyāsādikaṃ kṛtvā śrīguruṃ praṇamya mūlena nirmālyaṃ śirasi dhṛtvā naivedyādikaṃ devībhaktebhyo vibhajya dattvā devīrūpo bhāvayan sukhaṃ viharet (fol. 44r7–44v1)
«Colophon: »
iti śrīmad ugratārā[[vidhiḥ]] iti śrīvidyānandanāthākhya śrīśrīnivāsācāryaśiṣyeṇa nityānandākhyanārāyaṇabhaṭtena racitā samāptā śubhaṃ bhūyāt || saṃvat 1753 agahana vadi || 10 || || || (fol. 45v1–3)
Microfilm Details
Reel No. A 128/16
Date of Filming not indicated
Exposures 51
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 17-12-2009
Bibliography