A 128-16 Ugratārāvidhāna

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 128/16
Title: Ugratārāvidhāna
Dimensions: 17 x 9 cm x 43 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/458
Remarks:


Reel No. A 128-16 Inventory No. 79761

Title Ugratārāvidhāna

Author Nārāyaṇa Bhaṭṭa

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 17.0 x 9.0 cm

Folios 43

Lines per Folio 8

Foliation figures on the verso, in the upper left-hand margin and in the lower right-hand margin under the word rāmaḥ

Date of Copying ŚS 1753

Place of Deposit NAK

Accession No. 5/458

Manuscript Features

Incomplete, fol. 1v is missing.

Excerpts

Beginning

|| 5 ||

karttavyatā yatra yatra prayogās tatra kevalaṃ |

nisaṃdigdhaḥ svataṃtrastho yathā jñāto guror mukhāt || 6 ||

dhyānaṃ stutis tathācāro maṃtroddhāraḥ phalaṃ tathā ||

mayā nyat sakalaṃ ślokaiḥ svataṃtroktair vilikhyate || 7 ||

atra niratiśayaśūnyabrahmavidyopāśakair vaidikakarmapūrvakam eva tāntrikaṃ kāryaṃ || nanvevaṃ tasya vidyāyā mahācīnakramācāropāsanayā śīghrasiddhikatvāt vidyāsiddhidvārā tadācārasyaivaihikāmuṣmika⟪‥ ‥ ‥ ‥ ‥⟫phalasādhakatvāt | (fol. 2r1–6)

«End: »

ye niṃdakās te vilayaṃ prayāntu

ye sādhakās te prabhavaṃtu siddhāḥ [[|]]

sarvatra devi karuṇāvalokā[[t]]

puraḥ pareśī mama sannidhattāṃ | 16 |

iti tato mūlavidyayā prāṇāyāmatrayaṃ ṛṣyādikaraṣaḍaṃganyāsādikaṃ kṛtvā śrīguruṃ praṇamya mūlena nirmālyaṃ śirasi dhṛtvā naivedyādikaṃ devībhaktebhyo vibhajya dattvā devīrūpo bhāvayan sukhaṃ viharet (fol. 44r7–44v1)

«Colophon: »

iti śrīmad ugratārā[[vidhiḥ]] iti śrīvidyānandanāthākhya śrīśrīnivāsācāryaśiṣyeṇa nityānandākhyanārāyaṇabhaṭtena racitā samāptā śubhaṃ bhūyāt || saṃvat 1753 agahana vadi || 10 || || || (fol. 45v1–3)

Microfilm Details

Reel No. A 128/16

Date of Filming not indicated

Exposures 51

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 17-12-2009

Bibliography